B 65-1 (Kaivalyopaniṣad)
Manuscript culture infobox
Filmed in: B 65/1
Title: Gaṇapatitattvarahasya
Dimensions: 23 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/109
Remarks:
Reel No. B 65/1
Inventory No. 21359
Title [Kaivalyopaniṣad]
Remarks
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.5 cm
Binding Hole
Folios 3
Lines per Folio 8
Foliation figures in the upper left-hand margin under the abbreviation kai.u. and in the lower right-hand margin under the word śivaḥ on the verso
Place of Deposit NAK
Accession No. 4/109
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāyam vande || || oṃ namaḥ saccidānandavibhavāya oṃ || ||
oṃ athāśvalāyano bhagavantam parameṣṭhinaṃ parisametyovāca adhīhi bhagavan brahmavidyāṃ variṣṭhāṃ sadā sadbhiḥ sevyamānāṃ nigūḍhāṃ yayācirāt sarvapāpaṃ vyapohya parāt param puruṣam upaiti vidvān tasmai sa hovāca pitāmahaś ca śraddhābhaktidhyānayogād avaihi || 1 ||
na karmmaṇā na prajayā na dhanena tyāgenaike amṛtattvam ānaśuḥ || 2 || (fol. 1v1–5)
End
[[yaḥ]] śatarudriyam adhīte so[ʼ]gnipūto bhavati surāpānāt pūto bhavati brahmahatyāyāḥ pūto bhavati suvarṇasteyāt pūto bhavati. kṛtyākṛtyāt pūto bhavati tasmād vimuktam āśrito bhavaty atyāśramī sarvadā sakṛd vā japed
anena jñānam āpnoti saṃsārārṇavanāśanaṃ
tasmād evaṃ viditvainaṃ kaivalyaṃ phalam aśnute
kaivalyaṃ phalam aśnute (fol. 3v6–8)
Colophon
X
Microfilm Details
Reel No. B 65/1
Date of Filming none
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 13-11-2007