B 65-1 (Kaivalyopaniṣad)

Manuscript culture infobox

Filmed in: B 65/1
Title: Gaṇapatitattvarahasya
Dimensions: 23 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/109
Remarks:

Reel No. B 65/1

Inventory No. 21359

Title [Kaivalyopaniṣad]

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.5 cm

Binding Hole

Folios 3

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation kai.u. and in the lower right-hand margin under the word śivaḥ on the verso

Place of Deposit NAK

Accession No. 4/109

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāyam vande ||    || oṃ namaḥ saccidānandavibhavāya oṃ ||    ||

oṃ athāśvalāyano bhagavantam parameṣṭhinaṃ parisametyovāca adhīhi bhagavan brahmavidyāṃ variṣṭhāṃ sadā sadbhiḥ sevyamānāṃ nigūḍhāṃ yayācirāt sarvapāpaṃ vyapohya parāt param puruṣam upaiti vidvān tasmai sa hovāca pitāmahaś ca śraddhābhaktidhyānayogād avaihi || 1 ||

na karmmaṇā na prajayā na dhanena tyāgenaike amṛtattvam ānaśuḥ || 2 || (fol. 1v1–5)

End

[[yaḥ]] śatarudriyam adhīte so[ʼ]gnipūto bhavati surāpānāt pūto bhavati brahmahatyāyāḥ pūto bhavati suvarṇasteyāt pūto bhavati. kṛtyākṛtyāt pūto bhavati tasmād vimuktam āśrito bhavaty atyāśramī sarvadā sakṛd vā japed

anena jñānam āpnoti saṃsārārṇavanāśanaṃ
tasmād evaṃ viditvainaṃ kaivalyaṃ phalam aśnute

kaivalyaṃ phalam aśnute (fol. 3v6–8)

Colophon

X

Microfilm Details

Reel No. B 65/1

Date of Filming none

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 13-11-2007